Monday, November 19, 2018

तुलसीकवचम्

॥ तुलसीकवचम् ॥

कवचं तव वक्ष्यामि भवसङ्क्रमनाशनम् ।
यस्य जापेन सिद्ध्यन्ति सर्वार्था नातियत्नतः ॥ १॥
तुलसी पातु मे नित्यं शिरोवक्त्रोष्ठनासिकाः ।
श्रोत्रनेत्रललाटं च भ्रूकपोलं निरन्तरम् ॥ २॥
श्रीसखी पातु मे कण्ठं भुजौ वक्षश्च कक्षकम् ।
पृष्ठं च पिठरं सर्वं स्तनं जानू च हृत्तटम् ॥ ३॥
शुभा पातूदरं नाभिं पार्श्वं हस्ताङ्गुलिं तथा ।
जाठरं वह्निमखिलं गुदं जघनगुह्यकम् ॥ ४॥
पापहारिण्यवतु मे ऊरू स्फिङ्मांसजानुकम् ।
पुण्यदाऽवतु मे जङ्घे पादौ नारदसेविता ॥ ५॥
यदुक्तं यच्च नोक्तं मे यद्बाह्यं यत्तथान्तरम् ।
सर्वाङ्गं पातु मे देवी नारायणमनः प्रिया ॥ ६॥
इतीदं कवचं दिव्यं तुलस्याः सर्वसिद्धिकृत् ।
त्रिसन्ध्यं यो जपेत्तस्य श्रीर्विद्याऽऽयुश्च वर्धते ॥ ७॥
प्राचीः षड् विलिखेद्रेखाः उदीचीं पञ्च चैव हि ।
सङ्ख्यानां विंशतिस्तत्र कोष्ठानां तु भविष्यति ॥ ८॥
कोष्ठे कोष्ठे लिखेत्पादं मन्त्रस्यास्य यथाक्रमम् ।
भूर्जे रोचनया विद्वान् कोष्ठं कुङ्कुममिश्रया ॥ ९॥
यस्य यन्त्रमिदं मूर्ध्नि भुजे कण्ठेऽथवा भवेत् ।
सङ्ग्रामे व्यवहारे च चोरव्याघ्रभयेषु च ॥ १०॥
मारीभये वर्षभये निर्घात भयपीडिते ।
क्षयापस्मारपीडासु सर्पवृश्चिकलूल(त)के ॥ ११॥
तापज्चरेऽथवा शीते नेत्ररोगे च दुःसहे ।
न तस्य किञ्चिद् दुरितमिहामुत्र च जायते ॥ १२॥
वन्ध्या या धारयेद्यन्त्रं अचिरात्पुत्रिणी भवेत् ।
इतीदं कवचं प्रोक्तं वादे च विजयप्रदम् ॥ १३॥
गोमयेन मृदा चैव निर्माय प्रतिवादिनम् ।
लम्बमानां तस्य जिह्वां कृत्वा च निहया लिपेत् ॥ १४॥
वामपादेन चाक्रम्य तज्जिह्वां कवचं जपेत् ।
अचिरात्तस्य जिह्वायाः स्तम्भो भवति संसदि ॥ १५॥
वश्यमाकर्षणं चैव स्तम्भनोच्चाटने तथा ।
द्वेषणं मारणं चैव मन्त्रेणानेन विन्दति । १६॥
विन्यस्तकवचो यस्तु मन्त्रराजेन मन्त्रितम् ।
भक्षयेत्तु त्वचं तस्य वाक्पतित्वं न संशयः ॥ १७॥
काम्यसिद्धिर्मयोक्ता ते मोक्षसिद्धिं निशामय ।
यो नवैस्तुलसीपत्रैः सालग्रामशिलार्चनम् ॥ १८॥
कुर्यात्पुरुषसूक्तेन तस्य मोक्षः करे स्थितः ।
वृद्धपाद्मतः

No comments:

Post a Comment