Monday, November 19, 2018

तुलसी गीता

॥ तुलसीगीता ॥

॥ श्रीभगवानुवाच ॥
प्राग्दत्वार्घं ततोऽभ्यर्च्य गन्धपुष्पाक्षतादिना ।
स्तुत्वा भगवतीं तां च प्रणमेद्दण्डवद्भुवि ॥ १॥
श्रियं श्रिये श्रियावासे नित्यं श्रीधवसत् रते ।
भक्त्या दत्तं मया देवि अर्घं गृह्ण नमोऽस्तु ते ॥ २॥
निर्मिता त्वं पुरा देवैरर्चिता त्वं सुरासुरैः ।
तुलसि हर मे पापं पूजां गृह्ण नमोऽस्तु ते ॥ ३॥
महाप्रसादजननी आधिव्याधिविनाशिनी ।
सर्वसौभाग्यदे देवि तुलसि त्वां नमोऽस्तु ते ॥ ४॥
या दृष्टा निखिलांससंघशमना स्पृष्टा वपुःपावना
रोगाणामभिवन्दिता निरसनी सिक्तान्तकत्रासिनी ।
प्रत्यासक्तिविधायिनी भगवतः कृष्णस्य संरोपिता
न्यस्ता तच्चरणे विमुक्तिफलदा तस्यै तुलस्यै नमः ॥ ५॥
भगवत्यास्तुलस्यास्तु माहात्म्यामृतसागरे ।
लोभात् कूर्द्दितुमिच्छामि क्षुद्रस्तत् क्षम्यतां त्वया ॥ ६॥
श्रवणाद्वादशीयोगे शालग्रामशिलार्चने ।
यद्फलं सङ्गमे प्रोक्तं तुलसीपूजनेन तत् ॥ ७॥
धात्रीफलेन यत् पुण्यं जयन्त्यां समुपोषणे ।
तद्फलं लभते मर्त्यास्तुलसीपूजनेन तत् ॥ ८॥
यद्फलं प्रयागस्नाने काश्यां प्राणविमोक्षणे ।
तद्फलं विहितं देवैस्तुलसीपूजनेन तत् ॥ ९॥
चतुर्णामपि वर्णानामाश्रमाणां विशेषतः ।
स्त्रीणां च पुरुषाणां च पूजितेष्टं ददाति च ॥ १०॥
तुलसी रोपिता सिक्ता दृष्टा स्पृष्टा च पावयेत् ।
आराधिता प्रयत्नेन सर्वकामफलप्रदा ॥ ११॥
प्रदक्षिणं भ्रमित्वा ये नमस्कुर्वन्ति नित्यशः ।
न तेषां दुरितं किञ्चिदक्षीणमवशिष्यते ॥ १२॥
पूज्यमाना च तुलसी यस्य वेश्मनि तिष्ठति ।
तस्य सर्वाणि श्रेयांसि वर्धन्तेऽहरहः सदा ॥ १३॥
पक्षे पक्षे च द्वादश्यां सम्प्राप्ते तु हरेर्दिने ।
ब्रह्मादयोऽपि कुर्वन्ति तुलसीवनपूजनम् ॥ १४॥
अनन्यमनसा नित्यं तुलसीं स्तौति यो जनः ।
पितृदेवमनुष्याणां प्रियो भवति सर्वदा ॥ १५॥
रतिं करोमि नान्यत्र तुलसीकाननं विना ।
सत्यं ब्रवीमि ते सत्ये कलिकाले मम प्रिये ॥ १६॥
हित्वा तीर्थसहस्राणि सर्वानपि शिलोच्चयान् ।
तुलसीकानने नित्यं कलौ तिष्ठामि भामिनि ॥ १७॥
न धात्रा सफला यत्र न विष्णुस्तुलसीवनम्।
तत् स्मशानसमं स्थानं सन्ति यत्र न वैष्णवाः ॥ १८॥
तुलसीगन्धमादाय यत्र गच्छति मारुतः ।
दिशो दश च पूताः स्युर्भूतग्रामाश्चतुर्दशः ॥ १९॥
तुलसीवनसंभूता छाया पतति यत्र वै ।
तत्र श्राद्धं प्रदातव्यं पितॄणां तृप्तिहेतवे ॥ २०॥
तुलसी पूजिता नित्यं सेविता रोपिता शुभा ।
स्नापिता तुलसी यैस्तु ते वसन्ति ममालये ॥ २१॥
सर्वपापहरं सर्वकामदं तुलसीवनम् ।
न पश्यति समं सत्ये तुलसीवनरोपणात् ॥ २२॥
तुलस्यलङ्कृता ये वै तुलसीवनपूजकाः ।
तुलसीस्थापका ये च ते त्याज्या यमकिङ्करैः ॥ २३॥
दर्शनं नर्मदायास्तु गङ्गास्नानं कलौ युगे ।
तुलसीदलसंस्पर्शः सममेतत्त्रयं स्मृतम् ॥ २४॥
दारिद्र्यदुःखरोगार्तिपापानि सुबहून्यपि ।
हरते तुलसीक्षेत्रं रोगानिव हरीतकी ॥ २५॥
तुलसीकानने यस्तु मुहूर्तमपि विश्रमेत् ।
जन्मकोटिकृतात् पापात् मुच्यते नात्र संशयः ॥ २६॥
नित्यं तुलसिकारण्ये तिष्ठामि स्पृहया युतः ।
अपि मे क्षतपत्रैकं कश्चिद्धन्योऽर्पयेदिति ॥ २७॥
तुलसीनाम यो ब्रुयात् त्रिकालं वदने नरः ।
विवर्णवदनो भूत्वा तल्लिपिं मार्जयेद्यमः ॥ २८॥
शुक्लपक्षे यदा देवि तृतीया बुधसंयुता ।
श्रवणया च संयुक्ता तुलसी पुण्यदा तदा ॥ २९॥

               इति तुलसीगीता समाप्ता ॥

No comments:

Post a Comment